Wednesday, September 2, 2020

Surya ashtakam

 


Suryashtakam - Aadideva Namasthubhyam


Aadi deva namasthubhyam praseeda mama bhaaskaraa
Divaakara namasthubhyam prabhaakara namosthu the

Sapthaashva radhamaaroodam prachandam kashyapaathmajam
Swetha padma dharam devam tham sooryam pranamaamyaham

Lohitham radhamaaroodam sarva loka pithaamaham

Mahaa papa haram devam tham sooryam pranamaamyaham 

Thraigunyam cha mahaa sooram brahma Vishnu maheshvaram
Mahaa papa haram devam tham sooryam pranamaamyaham

Bramhitham thejah punjam cha Vaayumaakaashameva cha Prabhum cha sarva lokaanaam tham sooryam pranamaamyaham

Bandhooka pushpa sankaasam haara kundala bhooshitham
Eka chakra dharam devam tham sooryam pranamaamyaham

Tham sooryam jagathkarthaaram mahaa thejah pradeepanam
Mahaapaapa haram devam tham sooryam pranamaamyaham

Tham sooryam jagathaam naadham njyaana vijnjyaana mokshadam
Mahaa papa haram devam tham sooryam pranamaamyaham


सूर्याष्टकम् - आदिदेव नमस्तुभ्यं

आदिदेव नमस्तुभ्यं प्रसीद मम भास्करा 
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते 

सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् 
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् 

लोहितं रथमारूढं सर्वलोकपितामहम् 
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् 

त्रैगुण्यं  महाशूरं ब्रह्मविष्णुमहेश्वरम् 
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् 

बृंहितं तेजःपुञ्जं  वायुमाकाशमेव  
प्रभुं  सर्वलोकानां तं सूर्यं प्रणमाम्यहम् 

बन्धुकपुष्पसङ्काशं हारकुण्डलभूषितम् 
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् 

तं सूर्यं जगत्कर्तारं महातेजः प्रदीपनम् 
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् 

तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् 
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् 


No comments:

Post a Comment